Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.127
Previous
Next
Original
गुरोश्च (क्, ख्: गुरो * * * साधक; ग्, घ्: गुरोर्वा) साधकेन्द्रस्य मन्त्रो मम महामते ।
प्रदाने स विरुद्धश्च त्वत्तोऽन्यस्त्वविरुद्धकृत् (क्, ख्: न्यस्य * * * रुकृत्) ॥ १२८ ॥
Previous Verse
Next Verse