Śrīkoṣa
Chapter 27

Verse 27.128

समयी पुत्रकादीनां वैष्णवानामपि द्विज ।
चतुर्णां मौद्गलान्तानां तथैवाश्रमिणां तु वै ॥ १२९ ॥