Śrīkoṣa
Chapter 27

Verse 27.130

तेषां यश्चोपदेष्टव्यो मन्त्रव्यूहो हि तं शृणु ।
सद्वादशाक्षरो मन्त्रः कवचं ब्रह्मणे नमः ॥ १३१ ॥