Śrīkoṣa
Chapter 27

Verse 27.132

सम्यग्वा दीक्षितानां च तेषां वै प्रणवोज्झिताः ।
विहिता ? (क्, ख्: ता च तथा) च यथा स्त्रीणां सदाचारवशात्तु वै ॥ १३३ ॥