Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.135
Previous
Next
Original
यदा (क्, ख्: * * * वतारितः) त्वभिहितोऽष्टार्णे त्वष्टार्णेनावत्तारितः ।
मुख्यता (ग्, घ्: मूर्ध्वताद्वादश) द्वादशार्णस्य मन्त्रस्य विहिता तदा ॥ १३६ ॥
Previous Verse
Next Verse