Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.139
Previous
Next
Original
देवो (क्, ख्: देवोजि * * * कृताः) जितन्तामन्त्रेण चित्तस्थस्सन्निधिकृतः ।
योक्तव्यं तत्र चाङ्गानां मन्त्रषट्कं यथा स्थितम् ॥ १४० ॥
Previous Verse
Next Verse