Śrīkoṣa
Chapter 27

Verse 27.142

दर्भातिलोदकादीनां द्रव्याणां प्रतिकर्मणि ।
जायते (क्, ख्: जायते च * * * मुप) च विसृष्टानामुपसान्तिश्च तैजसी ॥ १४३ ॥