Śrīkoṣa
Chapter 27

Verse 27.146

नैमित्तकमतश्श्राद्धविधानमवधारय ।
गतिप्रदं पितॄणां यत् कर्मणां सिद्धिभूरिदम् (क्, ख्: ?) ॥ १४७ ॥