Śrīkoṣa
Chapter 27

Verse 27.149

मानमात्सर्यकार्पण्यक्रोधलोभादयोऽखिलाः ।
दोषा (क्, ख्: दोषा * * * प * * *) दूरतरे त्याज्या ह्यानिष्पत्तिदिनाबधि ॥ १५० ॥