Śrīkoṣa
Chapter 27

Verse 27.152

समाश्रित्य शुभं कालमेकाहं कमलोद्भव ।
निर्वर्त्य परया प्रीत्या नैति कालं यथाऽन्यथा ॥ १५३ ॥