Śrīkoṣa
Chapter 27

Verse 27.154

नयत्यवश्यमचिरात् सत्यलोकं तदर्थितम् ।
देशकालकृतं त्वेतत् तपोलोकं ददाति च ॥ १५५ ॥