Śrīkoṣa
Chapter 27

Verse 27.155

देशपात्राश्रितं श्राद्धं जन (नो) लोकं ददाति च ।
फलं महर्लोकगतिं कालपात्रवशात् कृतम् ॥ १५६ ॥