Śrīkoṣa
Chapter 27

Verse 27.156

केवलं देशमासाद्य दत्तं स्वर्गं प्रयच्छति ।
कृतं यत् कालमाश्रित्य भुवर्लोकं (ग्, घ्: भुवर्लोकाद्विजायते) द्विजायते ? ॥ १५७ ॥