Śrīkoṣa
Chapter 27

Verse 27.158

तत्र पुष्कर पुष्टिं हि प्रसिद्धं देहमब्जज (ग्, घ्: देशमब्जज) ।
कालं ग्राह्योपरागाद्यं पात्रं (क्, ख्: पात्रं तमः * * * मब्जज) तन्मयमब्जज ॥ १५९ ॥