Śrīkoṣa
Chapter 4

Verse 4.54

द्वाराणां सगवाक्षाणां कपोतौ सुमनोहरौ ।
विचित्रचित्रौ पङ्क्तौ च निश्रमौ (ख्: निसृतौ) वा प्रकल्पयेत् ॥ ५५ ॥