Śrīkoṣa
Chapter 27

Verse 27.160

भवत्युत्तारकं नॄणां सविज्ञानेन जन्मना ।
प्रसिद्ध्या वैष्णवं देशं पात्रस्तद्भगवन्मया ? ॥ १६१ ॥