Śrīkoṣa
Chapter 27

Verse 27.166

लब्धलक्षं (ग्, घ्: लब्धलक्ष्म) परे तत्त्वे पात्रमेकायनं द्विज ।
संयमाद्यैरुपेतं (क्, ख्: अर्धद्वयं गलितम्) च तन्महार्थायनात्तु वै ॥ १६७ ॥