Śrīkoṣa
Chapter 27

Verse 27.168

देशे शुभे शुभं जन्म ज्ञानसत्कर्मणा सह ।
फलं शुभतरान् भिन्नान् पितॄणां त्रितयात् क्रमात् ॥ १६९ ॥