Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.169
Previous
Next
Original
ज्ञात्वैवं (क्, ख्: ज्ञात्वे वाश्र-इधानेतु) श्राद्धदाने तु देशकालादयो (क्, ख्: समासान्याः प्रसन्नतः) गुणाः ।
चित्तशुद्धि (क्, ख्: इदमर्ध लुप्तम्) समेताश्च समासन्नाः प्रसन्नतः ॥ १७० ॥
Previous Verse
Next Verse