Śrīkoṣa
Chapter 27

Verse 27.171

ज्ञानकर्मरतानां च द्विजानामधिकारिणाम् ।
पञ्चकालरतानां च स्वकर्मण्यब्जसम्भव ॥ १७२ ॥