Śrīkoṣa
Chapter 27

Verse 27.173

षाड्गुण्यविग्रहो देवः प्रभवाप्यकृत् स्वयम् ।
गुणमुक्तसमूहेन (ग्, घ्: गुणमूर्तसमूहेन) स्वरूपादच्युतेन च ॥ १७४ ॥