Śrīkoṣa
Chapter 27

Verse 27.181

हृदा वा द्वादशार्णेन भाण्डेष्वभिनवेषु वै ।
विनिर्गतेषु वा पाकाद् भूयस्स्नेहोक्षितेष्वथ ॥ १८२ ॥