Chapter 27
Verse 27.183
शुक्लाम्बरधरेणैव (क्: मर्धं गलितम्; घ्: शुक्लाम्बरधरेणैव भावभक्तिपरेण च । संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः; ख्: इदमर्धत्रयं लुप्तम्) दक्षेण शुचिनाऽत्मना ।
शारीरव्याधिहीनेन (क्, ख्: शरीरव्याधिहीनेषु) क्षुत्तृष्णाविगतेन च ॥ १८४ ॥