Śrīkoṣa
Chapter 27

Verse 27.184

खासश्वास * * * * (क्, ख्: कास * * * वातदृक् * * * श्रु * * * वकैः) स्वभावाथ दृक्श्रुतिहीनखर्वटैः ।
एवं विमुक्तदोषेण (क्, ख्: दोषो * * * परेण च) भावभक्तिपरेण च ॥ १८५ ॥