Śrīkoṣa
Chapter 27

Verse 27.185

संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः ।
अनुलोमेन विहितं वर्णानां चरुसाधनम् (क्, ख्: वर्णानां चारसाधनम्) ॥ १८६ ॥