Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.186
Previous
Next
Original
दिव्ये पित्र्येऽब्जसम्भूत प्रतिलोमश्च दोषकृत् ।
तदलाभात् (क्, ख्: तदलाभात् * * * कारुकां शुचम्) क्रयक्रीतमदुष्टं कारुका शुचिम् ? ॥ १८७ ॥
Previous Verse
Next Verse