Śrīkoṣa
Chapter 4

Verse 4.57

शेषस्तम्भयुतं कुर्याद्यथा तत् कथयामि ते ।
बलिभूमिसमीपानां यागभूमेस्समन्ततः ॥ ५८ ॥