Śrīkoṣa
Chapter 27

Verse 27.190

निश्शल्ये कुट्टिमे भूयस्सुलिप्ते धवलीकृते (ग्, घ्: यमलीकृते) ।
स्थाने मन्त्रार्चनं देवपितृदेवस्य साधनम् ॥ १९१ ॥