Śrīkoṣa
Chapter 27

Verse 27.192

अन्तश्चराम्भकाले ? तु मध्वाज्यैस्सकुशास्तिलाः (क्, ख्: मध्वाज्यै * * * *) ।
क्षेप्तव्या द्वादशार्णेन भूयस्सिद्धेन सङ्ग्रहे ॥ १९३ ॥