Śrīkoṣa
Chapter 27

Verse 27.194

ऊर्ध्वपुण्ड्रे (क्, ख्: * * * किके क्षिप्ते) कृते लिप्ते क्षालिते स्थलिकाचये (क्, ख्: स्थलिकाद्वये) ।
वर्मणा वाससा च्छन्ने पूर्वादाभ्यन्तरीकृते ॥ १९५ ॥