Śrīkoṣa
Chapter 27

Verse 27.195

रक्षपालं च तत्पङ्क्तौ दत्त्वा स्नानाद्यमाचरेत् (क्, ख्: स्नानाद्यमाद्यमा) ।
अग्नेर्विप्रमवासाना * * ? स्थानस्य (क्, ख्: * * * जास्नानस्य) पौष्कर ॥ १९६ ॥