Śrīkoṣa
Chapter 27

Verse 27.200

यजाम्यनुग्रहार्थं (क्, ख्: * * * र्थम्) च पितॄणां पुनरेव हि ।
निवेश्य प्राग्वदाहूय ह्यासनेषु क्रमाद् (ग्, घ्: क्रमात् द्विज) द्विजान् ॥ २०१ ॥