Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.201
Previous
Next
Original
तेभ्यः प्रागानौ (क्, ख्: प्रागानगोषू * * * निवेश्यौ; ग्, घ्: प्रागानने पूर्वम्) पूर्वं निवेश्यौ द्वौ द्विजोत्तमौं ।
द्वादशारो धरो धाम त्रितयाधिष्ठितासने (क्, ख्: त्रिधायास्हिष्ठिता) ॥ २०२ ॥
Previous Verse
Next Verse