Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.202
Previous
Next
Original
अथोक्तान् (क्, ख्: यथोक्तान् * * * षडङ्गा) सर्वसोमान्यान् षडङ्गा द्विजवास्वरा ? (ग्, घ्: द्विजवास्वकान्) ।
अस्त्रमन्त्रशिखायुक्तः क्रमाद्वि (ग्, घ्: क्रमाद्विन्योषडन्वितम्) * * * * षदन्वितम् ॥ २०३ ॥
Previous Verse
Next Verse