Śrīkoṣa
Chapter 27

Verse 27.206

तत्रादौ हृदयादीनामधः पङ्क्तौ निवेश्य च ।
दृशा सद्वर्णजानां तु सङ्घानामेवमेव हि ॥ २०७ ॥