Śrīkoṣa
Chapter 27

Verse 27.209

पितामहाभिधानेन मूर्तिमन्त्रेण पञ्चमम् ।
प्रपितामहनाम्ना वै योज्यमेकायनं द्विज ॥ २१० ॥