Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.210
Previous
Next
Original
जनके जीवभावेन तदतीतत्रयं क्रमात् ।
निवेशनीयं (क्, ख्: निवेशनीयं यन्त्रेर्मन्त्रैः) तैर्मन्त्रैर्वर्तते च द्वयं (क्, ख्: द्वयं * * *) क्रमात् ॥ २११ ॥
Previous Verse
Next Verse