Śrīkoṣa
Chapter 27

Verse 27.213

सभोगमपवर्गं च मन्त्रैकस्मादवाप्यते ।
कैवल्यं केवलं चैव द्वितीयादमलेक्षण ॥ २१४ ॥