Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.214
Previous
Next
Original
ससुहृन्मन्त्रवर्गस्य न्यसेदव्यक्तमन्त्रराट् (क्, ख्: न्यरसदव्यक्त) ।
त्रयाणां वासुदेवान्तं प्रद्युम्नाद्यमतः क्रमात् ॥ २१५ ॥
Previous Verse
Next Verse