Śrīkoṣa
Chapter 27

Verse 27.215

न तद्वै सविशेषं च पुनरेव * * * मे शृणु ।
सुहृत्प्रपूर्वमिश्राणामनि रुद्धं (क्, ख्: मिश्राणां नि * * * * श्र * * * द्धम्) हि वाचकम् ॥ २१६ ॥