Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.216
Previous
Next
Original
प्रद्युम्नमन्त्रवर्गस्य कामाद् (क्, ख्: कामात् * * * न्तकः) द्वाभ्यां द्वयं ततः ।
प्रणवेन परं ब्रह्मस्वरूपं प्रपितामहम् ॥ २१७ ॥
Previous Verse
Next Verse