Śrīkoṣa
Chapter 27

Verse 27.221

समन्त्रपञ्चकं (क्, ख्: समन्त्रपञ्चकम् इत्यास्भ्य * * * इत्यन्तं अर्धचतुष्टयं लुप्तम्) विद्धि * * * * * * * * * * ।
प्रपितामहनिष्ठानां यत्तच्छ्राद्धं हि पौष्कर ॥ २२२ ॥