Śrīkoṣa
Chapter 27

Verse 27.228

अस्त्रभूसणहेतीश (क्, ख्: सर्वत्राभूषणं हेति) पूर्वमन्त्रान् सगोचरे ।
एवं वा प्राङ्मुखं शक्त्या चक्रमन्त्रेण योजयेत् ॥ २२९ ॥