Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.232
Previous
Next
Original
गवा (क्, ख्: इदमर्धं लुप्तम्) ग्रासं समुद्धृत्य दद्याद् घृतमधुप्लुतम् ।
दर्भैस्तिलोदकैर्मिश्रं (क्, ख्: तिलोदकै * * * णोत्कटम्) न क्षारं लवणोत्कटम् ॥ २३४ ॥
Previous Verse
Next Verse