Śrīkoṣa
Chapter 27

Verse 27.233

आत्मवंशाधिकारेण कुर्यादेवमतोऽन्यथा ।
पौरोहित्येन कृपया प्रीत्या वाऽन्यस्य कस्य चित् ॥ २३५ ॥