Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.234
Previous
Next
Original
निर्वर्तने तदीयं हि तत्पूर्वं विहितं कुलम् (क्, ख्: क्रमे) ।
आपादाज्जानुपर्यन्तमाजानोर्मध्यमस्तकम् (क्, ख्: पर्यन्तमा * * * मस्तकम्) ॥ २३६ ॥
Previous Verse
Next Verse