Śrīkoṣa
Chapter 27

Verse 27.235

आवस्तिमूर्ध्नो (क्, ख्: आ * * * मस्तकावधि) हृदयमाहृदो मस्तकावधि ।
अनिरुद्धादयो मन्त्राश्चत्वारो विनिवेश्य च ॥ २३७ ॥