Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.237
Previous
Next
Original
चत्वारश्चानिरुद्धान्ता (क्, ख्: चत्वारश्च * * *) योक्तव्या वा महामते ।
प्रणवेन (क्, ख्: प्रणव * * * संविधं तु वा) हृदि ब्रह्मन् शान्तं संविन्मयं तु वा ॥ २३९ ॥
Previous Verse
Next Verse