Śrīkoṣa
Chapter 4

Verse 4.62

स्तम्भानि (क्, ग्: स्तम्भानिव सुवृत्तानि) च सुवृत्तानि अष्टाश्राण्यथवा द्विज ।
द्विषट्कषोडशाश्राणि नानाकर्मयुतानि च ॥ ६३ ॥