Śrīkoṣa
Chapter 27

Verse 27.240

मूर्धास्यकण्ठहृन्नाभिगुह्यजानुद्वये (क्, ख्: कण्ठ * * *) त्वथ ।
पादयोः क्ष्माधरान्तं तु न्यस्तव्यं त्वष्टकं क्रमात् ॥ २४२ ॥